Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
sya-ad-vyadha-asru-samsrv-atin-avasa-avahrr-liha-slisa-svasas ca
Previous
-
Next
Click here to show the links to concordance
śyā-ād-vyadha-āsru-sa
ṃ
srv-atī
ṇ
-avasā-avahr
̥
-liha-śli
ṣ
a-śvasaś ca
|| PS_3,1.141 ||
_____START JKv_3,1.141:
anupasargāt iti, vibhāṣā iti ca nivr̥ttam /
śyaiṅaḥ, ākāra-antebhyaś ca dhātubhyaḥ, vyadha āsrau saṃsrau atīṇ avasā avahr̥ liha śliṣa śvasa ity etebhyaś ca ṇa pratyayo bhavati /
ākāra-antatvād eva śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhana-artham /
upasarge kaṃ bādhitvā 'yam eva bhavati /
avaśyāyaḥ /
pratiśyāyaḥ /
dāyaḥ /
dhāyaḥ /
vyādhaḥ /
āsrāvaḥ /
saṃsrāvaḥ /
atyāyaḥ /
avasāyaḥ /
avahāraḥ /
lehaḥ /
śleṣaḥ /
śvāsaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL