Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
vibhasa grahah
Previous
-
Next
Click here to show the links to concordance
vibhāśā graha
ḥ
|| PS_3,1.143 ||
_____START JKv_3,1.143:
vibhāṣā graheḥ dhātoḥ ṇa-pratyayo bhavati /
acaḥ apavādaḥ /
grāhaḥ, grahaḥ /
vyavasthita-vibhāṣā ca+iyam /
jalacare nityaṃ grāhaḥ /
jyotiṣi nesyate, tatra grahaḥ eva /
bhavateś ca iti vaktavyam /
bhavati iti bhāvaḥ, bhavaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL