Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
karmany an
Previous
-
Next
Click here to show the links to concordance
karma
ṇ
y a
ṇ
|| PS_3,2.1 ||
_____START JKv_3,2.1:
trividhaṃ karma, nirvartyaṃ, vikāryaṃ, prāpyaṃ ca+iti /
sarvatra karmaṇi upapade dhātoḥ aṇ pratyayo bhavati /
nirvartyaṃ tāvat -- kumbhakāraḥ /
nagarakāraḥ /
vikāryam -- kāṇḍalāvaḥ /
śaralāvaḥ /
prāpyam - vedādhyāyaḥ /
carcāpāraḥ /
grāmaṃ gacchati, ādityaṃ paśyati, himavantaṃ śr̥ṇoti ity atra na bhavati, anabhidhānāt /
śīlikāmibhakṣyācaribhyo ṇaḥ pūrvapada-prakr̥tisvaratvaṃ ca vaktavyam /
māṃsaśīlaḥ, māṃsaśīlā /
māṃsakāmaḥ, māṃsakāmā /
māṃsabhakṣaḥ, māṃsabhakṣā /
kalyāṇācāraḥ, kalyāṇācārā /
īkṣakṣamibhyāṃ ca+iti vaktavyam /
sukhapratīkṣaḥ, sukhapratīkṣā /
bahukṣamaḥ, bahukṣamā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL