Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
supi sthah
Previous
-
Next
Click here to show the links to concordance
supi stha
ḥ
|| PS_3,2.4 ||
_____START JKv_3,2.4:
subante upapade tiṣṭhateḥ kapratyayo bhavati /
samasthaḥ /
viṣamasthaḥ /
atra yogavibhāgaḥ kartavyaḥ supi iti /
supi ākārāntebhyaḥ kapratyayo bhavati /
dvābhyām pibati iti dvipaḥ /
pādapaḥ /
kacchapaḥ /
tataḥ sthaḥ iti /
sthaś ca supi kapratyayo bhavati /
kimartham idam ? kartari pūrvayogaḥ /
anena bhāve 'pi yathā syāt /
ākhūnām utthānam ākhūtthaḥ /
śalabhotthaḥ /
iti uttaraṃ karmaṇi iti ca supi iti ca dvayam apy anuavartate /
tatra sakarmakeṣu dhātuṣu krmaṇi ity etad upatiṣṭhate /
anyatra supi iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#212]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL