Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
ga-pos tak
Previous
-
Next
Click here to show the links to concordance
gā-po
ṣ
ṭ
ak
|| PS_3,2.8 ||
_____START JKv_3,2.8:
karmaṇy-anupasarge iti vartate /
gāyateḥ pibateś ca dhātoḥ karmaṇy-upapade 'nupasarge ṭak pratyayo bhavati /
kasya apavādaḥ /
śakraṃ gāyati śakragaḥ, śakragī /
sāmagaḥ, sāmagī /
surāśīdhvoḥ pibater iti vaktavyam /
surāpaḥ, surāpī /
śīdhupaḥ, śīdhupī /
surāśīdhvoḥ iti kim ? kṣīrapā brāhmaṇī /
pibateḥ iti kim ? surāṃ pāti iti surāpā /
anupasarge ity eva, śakrasaṅgāyaḥ /
sāmasaṅgāyaḥ /
bahulaṃ chandasi iti vaktavyam /
yā bāhmaṇī surāpī bhavati naināṃ devāḥ patilokaṃ nayanti /
yā brahmaṇī surāpā bhavati naināṃ devāḥ patilokaṃ nayanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#213]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL