Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
id-utau ca saptamy-arthe
Previous
-
Next
Click here to show the links to concordance
īd-ūtau ca saptamy-arthe
|| PS_1,1.19 ||
_____START JKv_1,1.19:
śāklyasya-itāv-anārśe iti nivr̥ttam /
īdantam ūdantaṃ ca śabda-rūpaṃ saptamy-arthe vartamānaṃ pragr̥hya-sañjñaṃ bhavati /
adhyasyāṃ māmakī tanū /
māmakyāṃ tanvām iti prāpte, māṃkyām māmakī iti, tanvām tanū iti /
somo gaurī adhi śritaḥ /
īdūtau iti kim ? priyaḥ sūrye priyo agnā bhavāti /
agni-śabdāt parasyāḥ saptamyāḥ ḍādeśaḥ /
saptamī-grahaṇaṃ kim ? dhītī, matī, suṣṭutī - dhītyā, matyā, suṣṭutyā iti prāpte /
artha-grahaṇaṃ kim ? vā-apy aśvaḥ /
nadyātiḥ /
taparakaraṇam asandeha-arthaṃ /
[#12]
īd-ūtau saptamī-ity eva lupte 'rtha-grahaṇād bhavet /
pūrvasya cet savarṇo 'sāvāḍāmbhāvaḥ prasajyate //1//
vacanādy-atra dīrghatvaṃ tatra api sarasī yadi /
jñāpakaṃ syāt tad-antatve mā vā pūrvapadasya bhūt //2 //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL