Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

īd-ūtau ca saptamy-arthe || PS_1,1.19 ||


_____START JKv_1,1.19:

śāklyasya-itāv-anārśe iti nivr̥ttam /
īdantam ūdantaṃ ca śabda-rūpaṃ saptamy-arthe vartamānaṃ pragr̥hya-sañjñaṃ bhavati /
adhyasyāṃ māmakī tanū /
māmakyāṃ tanvām iti prāpte, māṃkyām māmakī iti, tanvām tanū iti /
somo gaurī adhi śritaḥ /
īdūtau iti kim ? priyaḥ sūrye priyo agnā bhavāti /
agni-śabdāt parasyāḥ saptamyāḥ ḍādeśaḥ /
saptamī-grahaṇaṃ kim ? dhītī, matī, suṣṭutī - dhītyā, matyā, suṣṭutyā iti prāpte /
artha-grahaṇaṃ kim ? vā-apy aśvaḥ /
nadyātiḥ /
taparakaraṇam asandeha-arthaṃ /

[#12]

īd-ūtau saptamī-ity eva lupte 'rtha-grahaṇād bhavet /
pūrvasya cet savarṇo 'sāvāḍāmbhāvaḥ prasajyate //1//

vacanādy-atra dīrghatvaṃ tatra api sarasī yadi /
jñāpakaṃ syāt tad-antatve mā vā pūrvapadasya bhūt //2 //



_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL