Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
adhikarane seteh
Previous
-
Next
Click here to show the links to concordance
adhikara
ṇ
e śete
ḥ
|| PS_3,2.15 ||
_____START JKv_3,2.15:
supi iti sambadhyate /
śeter dhātor adhikaraṇe subanta upapade ac pratyayo bhavati /
khe śete khaśayaḥ /
gartaśayaḥ /
pārśvādiṣu upasaṅkhyānam /
pārśvābhyāṃ śete pārśvaśayaḥ /
udaraśayaḥ /
pr̥ṣṭhaśayaḥ /
digdhasahapūrvāc ca /
digdhena saha śete digdha-sahaśayaḥ /
uttānādiṣu kartr̥ṣu /
uttānaḥ śete uttānaśayaḥ /
avamūrdhā śete avamūrdhaśayaḥ /
girau ḍaśchandasi /
girau śete giriśaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL