Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
citra-ksetra-sankhya-jangha-bahv-ahar-yat-tad-dhanur-arussu
Previous
-
Next
Click here to show the links to concordance
citra-k
ṣ
etra-sa
ṅ
khyā-ja
ṅ
ghā-bāhv-ahar-yat-tad-dhanur-aru
ṣṣ
u
|| PS_3,2.21 ||
_____START JKv_3,2.21:
karmaṇi supi iti ca dvayam apy anuvartate /
tatra yathāyogaṃ sambandhaḥ /
divā-ādiṣu upapadeṣu karoter dhātoḥ ṭapratyayo bhavati /
ahetvādy-artha ārambhaḥ /
divā-śabdo adhikaraṇa-vacanaḥ supi ity asya viśeṣaṇam /
divā karoti prāṇinaśaceṣṭāyuktān iti divākaraḥ /
vibhāṃ karoti iti vibhākaraḥ /
niśākaraḥ /
prabhākaraḥ /
bhāskaraḥ /
sakārasya nipātanād visarjanīya-jihvāmūlīyau na bhavataḥ /
kārakaraḥ /
antakaraḥ /
anantakaraḥ /
ādikaraḥ /
bahukaraḥ /
nāndīkaraḥ /
kiṅkaraḥ /
lipikaraḥ /
libikaraḥ /
balikaraḥ /
bhaktikaraḥ /
kartr̥karaḥ /
citrakaraḥ /
kṣetrakaraḥ /
saṅkhyā - ekakaraḥ, dvikaraḥ, trikaraḥ /
jaṅghākaraḥ /
bāhukaraḥ /
ahaskaraḥ /
yatkaraḥ /
tatkaraḥ /
dhanuṣkaraḥ /
aruṣkaraḥ /
kiṃyattadbahuṣu kr̥ño 'jvidhānam /
kiṅkarā /
yatkarā /
tatkarā /
bahukarā /
athavā ajādiṣu pāṭhaḥ karisyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#216]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL