Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
priyavase vadah khac
Previous
-
Next
Click here to show the links to concordance
priyavaśe vada
ḥ
khac
|| PS_3,2.38 ||
_____START JKv_3,2.38:
priya vaśa ity etayoḥ karamṇoḥ upapadayoḥ vadeḥ dhātoḥ khac pratyayo bhavati /
priyaṃ vadati iti priyaṃvadaḥ /
vaśaṃvadaḥ /
cakāraḥ khaci hrasvaḥ (*6,4.94) iti viśeṣaṇa-arthaḥ /
khakāro mumarthaḥ /
pratyayāntarakaraṇamuttarārtham /
[#219]
khacprakaraṇe gameḥ supy upasaṅkhyānam /
mitaṅgamo hastī /
mitaṅgamā hastinī /
vihāyaso viha ca /
vihāyasā gacchati vihaṅgamaḥ /
khacca ḍidvā vaktavyaḥ /
vihaṅgaḥ, vihaṅgamaḥ /
ḍe ca vihāyaso vihādeśo vaktavyaḥ /
vihagaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL