Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
sañjñayam bhrr-trr--vrr-ji-dhari-sahi-tapi-damah
Previous
-
Next
Click here to show the links to concordance
sañjñāyā
ṃ
bhr
̥
-tr
̥̄
-vr
̥
-ji-dhāri-sahi-tapi-dama
ḥ
|| PS_3,2.46 ||
_____START JKv_3,2.46:
karmaṇi iti supi iti ca prakr̥taṃ sajñāvaśād yathāsambhavaṃ sambadhyate /
bhr̥ tr̥̄ vr̥ ji dhāri sahi tapi dama ity etebhyo dhātubhyaḥ sañjñāyāṃ viṣaye khac pratyayo bhavati /
viśvambharā vasundharā /
rathantaraṃ sāma /
patiṃvarā kanyā /
śatruñjayo hastī /
yugandharaḥ parvataḥ /
śatruṃsahaḥ /
śatruṃtapaḥ /
ariṃdamaḥ /
sajñāyām iti kim ? kuṭumbaṃ bibharti iti kuṭumbabhāraḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL