Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
anta-atyanta-adhva-dura-para-sarva-anantesu dah
Previous
-
Next
Click here to show the links to concordance
anta-atyanta-adhva-dūra-pāra-sarva-anante
ṣ
u
ḍ
a
ḥ
|| PS_3,2.48 ||
_____START JKv_3,2.48:
sañjñāyām iti na anuvartate /
anta atyanta adhvan dura pāra sarva ananta ity eteṣu karmasu upapadeṣu gameḥ ḍapratyayo bhavati /
antagaḥ atyantagaḥ /
adhvagaḥ /
dūragaḥ /
pāragaḥ /
sarvagaḥ /
anantagaḥ /
anantagaḥ /
ḍakaraḥ ṭilopārthaḥ, ḍityabhasya apy anubandhakaraṇa-sāmarthyāt iti //
[#221]
ḍaprakaraṇe sarvatrapannayor upasaṅkhyānam /
sarvatragaḥ /
pannagaḥ /
uraso lopaś ca /
urasā gacchati iti uragaḥ /
suduror adhikaraṇe /
sukhena gacchaty asmin iti sugaḥ /
durgaḥ /
niro deśe /
nirgo deśaḥ /
apra āha - ḍaprakaraṇe 'nyeṣv api dr̥śyate iti /
stryagāragaḥ /
grāmagaḥ /
gurutalpagaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL