Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

anta-atyanta-adhva-dūra-pāra-sarva-ananteu a || PS_3,2.48 ||


_____START JKv_3,2.48:
sañjñāyām iti na anuvartate /
anta atyanta adhvan dura pāra sarva ananta ity eteṣu karmasu upapadeṣu gameḥ ḍapratyayo bhavati /
antagaḥ atyantagaḥ /
adhvagaḥ /
dūragaḥ /
pāragaḥ /
sarvagaḥ /
anantagaḥ /
anantagaḥ /
ḍakaraḥ ṭilopārthaḥ, ḍityabhasya apy anubandhakaraṇa-sāmarthyāt iti //


[#221]

ḍaprakaraṇe sarvatrapannayor upasaṅkhyānam /
sarvatragaḥ /
pannagaḥ /
uraso lopaś ca /
urasā gacchati iti uragaḥ /
suduror adhikaraṇe /
sukhena gacchaty asmin iti sugaḥ /
durgaḥ /
niro deśe /
nirgo deśaḥ /
apra āha - ḍaprakaraṇe 'nyeṣv api dr̥śyate iti /
stryagāragaḥ /
grāmagaḥ /
gurutalpagaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL