Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
asisi hanah
Previous
-
Next
Click here to show the links to concordance
āśi
ṣ
i hana
ḥ
|| PS_3,2.49 ||
_____START JKv_3,2.49:
ḍa iti vartate /
āśiṣi gamyamānāyāṃ hanter dhātoḥ karmaṇy-upapade ḍaprayayo bhavati /
timiṃ vadhyāt timihaḥ /
śatruhaḥ /
āśiṣi iti kim ? śatrughātaḥ /
dārāvāhano 'ṇantasya ca ṭaḥ sañjñāyām /
dārāv upapade āṅpūrvād hanteḥ aṇ pratyayo bhavati, antasya ca ṭa kārādeśo bhavati, sañjñāyāṃ viṣaye /
dāru āhanti dārvāghāṭaḥ /
cārau vā /
āṅpūrvāt hanteś cārāv upapade aṇ, antasya vā ṭakārādeśaḥ /
cārvāghāṭaḥ, cārvādghātaḥ /
karmaṇi sami ca /
karmaṇy-upapade sampūrvāt hanteḥ dhātoḥ aṇ pratyayo bhavati, antasya ca vā ṭakāradeśaḥ /
varṇān saṃhanti varṇasaṅghāṭaḥ, varṇasaṅghātaḥ /
padāni saṃhanti padasaṅghāṭaḥ, padasaṅghātaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#222]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL