Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
panigha-tadaghau silpini
Previous
-
Next
Click here to show the links to concordance
pā
ṇ
igha-tā
ḍ
aghau śilpini
|| PS_3,2.55 ||
_____START JKv_3,2.55:
pāṇigha tāḍagha ity etau śabdau nipātyete śilpini kartari /
pāṇi tāḍa ity etayoḥ karmaṇoḥ upapadayoḥ hanteḥ dhatoḥ ṭak pratyayo bhavati,
[#223]
tasmiṃśca parato hanteḥ ṭilopo ghatvaṃ ca nipātyate /
pāṇighaḥ /
tāḍaghaḥ /
śilpini iti kim ? pāṇighātaḥ /
tāḍaghātaḥ /
rājagha upasaṅkhyānam /
rājānaṃ hanti rājaghaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
ā
ḍ
hya-subhaga-sthūla-palita-nagna-andha-priye
ṣ
u cvy-arthe
ṣ
v acvau kr
̥
ña
ḥ
kara
ṇ
e khyun
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL