Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
Previous
-
Next
Click here to show the links to concordance
|| PS_3,2.56 ||
_____START JKv_3,2.56:
āḍhyādiṣu karmasu upapadeṣu cvy-artheṣu acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun pratyayo bhavati /
cver vikalpena vidhānād dvividhāḥ cvyarthāḥ, cvyantā acvyantā śca /
tatra cvyantāḥ paryudasyante /
anāḍhyaṃ āḍhyaṃ kurvanti anena āḍhyaṅkaraṇam /
subhagaṅkaraṇam /
sthūlaṅkaraṇam /
palitaṅkaraṇam /
nagnaṅkaraṇam /
andhaṅkaraṇam /
priyaṅkaraṇam /
cvyartheṣu iti kim ? āḍhyaṃ tailena kurvanti abhyañjayanti ity arthaḥ /
prakr̥ter avivakṣāyām abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati /
acvau iti kim ? āḍhyīkurvanty anena /
nanu ca khyunā mukte lyuṭā bhavitavyam, na ca lyuṭaḥ khyunaś ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? evaṃ tarhi pratiṣedha-sāmarthyāt khyuni asati lyuḍ api na bhavati, tena lyuṭo 'py ayam arthataḥ pratiṣedhaḥ /
uttarārthaś ca cvi-pratiṣedhaḥ kriyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL