Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

|| PS_3,2.56 ||


_____START JKv_3,2.56:

āḍhyādiṣu karmasu upapadeṣu cvy-artheṣu acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun pratyayo bhavati /
cver vikalpena vidhānād dvividhāḥ cvyarthāḥ, cvyantā acvyantā śca /
tatra cvyantāḥ paryudasyante /
anāḍhyaṃ āḍhyaṃ kurvanti anena āḍhyaṅkaraṇam /
subhagaṅkaraṇam /
sthūlaṅkaraṇam /
palitaṅkaraṇam /
nagnaṅkaraṇam /
andhaṅkaraṇam /
priyaṅkaraṇam /
cvyartheṣu iti kim ? āḍhyaṃ tailena kurvanti abhyañjayanti ity arthaḥ /
prakr̥ter avivakṣāyām abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati /
acvau iti kim ? āḍhyīkurvanty anena /
nanu ca khyunā mukte lyuṭā bhavitavyam, na ca lyuṭaḥ khyunaś ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? evaṃ tarhi pratiṣedha-sāmarthyāt khyuni asati lyuḍ api na bhavati, tena lyuṭo 'py ayam arthataḥ pratiṣedhaḥ /
uttarārthaś ca cvi-pratiṣedhaḥ kriyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL