Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
kartari bhuvah khisnuc-khukañau
Previous
-
Next
Click here to show the links to concordance
kartari bhuva
ḥ
khi
ṣṇ
uc-khukañau
|| PS_3,2.57 ||
_____START JKv_3,2.57:
āḍhyādisu subanteṣu upapadeṣu cvyartheṣu acvyanteṣu bhavater dhātoḥ kartari kārake khiṣṇuc, khukañ ity etau pratyayau bhavataḥ /
anāḍhya āḍhyo bhavati āḍhyaṃbhaviṣṇuḥ, āḍhyaṃbhāvukaḥ /
subhavaṃbhaviṣṇu, subhagaṃbhāvukaḥ /
sthūlaṃbhaviṣṇuḥ, sthūlaṃbhāvukaḥ /
palitaṃbhaviṣṇuḥ, palitaṃbhāvukaḥ /
nagnaṃbhaviṣṇuḥ, nagnaṃbhāvukaḥ /
andhaṃbhaviṣṇuḥ, andhaṃbhāvukaḥ /
priyaṃbhaviṣṇuḥ, priyaṃbhāvukaḥ /
kartari iti kim ? karaṇe mā bhūt /
cvyarthesu ity eva, āḍhyo bhavitā /
acvau ity eva, āḍhyībhavitā /
udāttatvād bhuvaḥ siddham ikārāditvam iṣṇucaḥ /
nañstu svarasiddhyartham ikārāditvam iṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL