Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kartari bhuva khiṣṇuc-khukañau || PS_3,2.57 ||


_____START JKv_3,2.57:

āḍhyādisu subanteṣu upapadeṣu cvyartheṣu acvyanteṣu bhavater dhātoḥ kartari kārake khiṣṇuc, khukañ ity etau pratyayau bhavataḥ /
anāḍhya āḍhyo bhavati āḍhyaṃbhaviṣṇuḥ, āḍhyaṃbhāvukaḥ /
subhavaṃbhaviṣṇu, subhagaṃbhāvukaḥ /
sthūlaṃbhaviṣṇuḥ, sthūlaṃbhāvukaḥ /
palitaṃbhaviṣṇuḥ, palitaṃbhāvukaḥ /
nagnaṃbhaviṣṇuḥ, nagnaṃbhāvukaḥ /
andhaṃbhaviṣṇuḥ, andhaṃbhāvukaḥ /
priyaṃbhaviṣṇuḥ, priyaṃbhāvukaḥ /
kartari iti kim ? karaṇe mā bhūt /
cvyarthesu ity eva, āḍhyo bhavitā /
acvau ity eva, āḍhyībhavitā /
udāttatvād bhuvaḥ siddham ikārāditvam iṣṇucaḥ /
nañstu svarasiddhyartham ikārāditvam iṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL