Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
rrtvig-dadhrrk-srag-dig-usnig-añcu-yuji-kruñcam ca
Previous
-
Next
Click here to show the links to concordance
r
̥
tvig-dadhr
̥
k-srag-dig-u
ṣṇ
ig-añcu-y
uji-kruñcā
ṃ
ca
|| PS_3,2.59 ||
_____START JKv_3,2.59:
r̥tvigādayaḥ pañca-śabdāḥ kvin-pratyayāntāḥ nipātyante, apare trayo dhātvo nirdiṣyante /
r̥tu-śabda upapade yajer dhatoḥ kvin pratyayo nipātyate /
r̥tau yajati, r̥tuṃ vā yajati, r̥tuprayukto vā yajati r̥tvik /
rūḍhireṣā yathā kathaṃcid anugantavyā /
dhr̥ṣeḥ kvin pratyayaḥ, dvirvacanam, antodāttatvaṃ ca nipātyate /
dhr̥ṣṇoti iti dadhr̥k /
sr̥jeḥ karmaṇi kvin, amāgamaḥ ca nipātyate /
sr̥janti tam iti srak /
diṣeḥ karmaṇi kvin nipātyate /
diśanti tām iti dik /
utpūrvāt sniheḥ kvin, upasargānta-lopaḥ, ṣatvaṃ ca nipātyate /
uṣṇik /
añcu yuji kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo bhavati /
nipātanaiḥ saha nirdeśāt atra api kiṃcid alākṣaṇikaṃ kāryam asti /
añcateḥ subnata-mātra upapade kvin pratyayo bhavati /
prāṅ /
pratyaṅ /
udaṅ /
yujeḥ kruñceś ca kevalād eva /
yuṅ, yuñjau, yuñjaḥ /
sopapadāt tu satsūdviṣa (*3,2.61) ity ādinā kvip bhavati /
aśvayuk, aśvayujau, aśvayujaḥ /
kruṅ, kruñcau, kruñcaḥ /
nalopaḥ kasmān na bhavati ? nipātana-sāhacaryāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL