Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sat-sū-dvia-druha-duha-yuja-vida-bhidac-chida-ji-nī-rājām uasarge 'pi kvip || PS_3,2.61 ||


_____START JKv_3,2.61:

supi ity anuvartate /
karma-grahaṇaṃ tu spr̥śo 'nudake kvin (*3,2.58) ity ataḥ prabhr̥ti na vyāpriyate /
sadādibhyaḥ dhātubhyaḥ subante upapade upasarge 'pi anupasarge 'pi kvip pratyayo bhavati /
upasarga-grahaṇam jñāpanārtham, anyatra sub-grahaṇe upasarga-grahaṇaṃ na bhavati iti, vadaḥ supi kyap ca (*3,1.106) iti /
sū iti dviṣā sāhacaryāt sūteḥ ādādikasya grahaṇaṃ, na suvateḥ taudādikasya /
yujir yoge, yuja samādhau, dvayor api grahaṇam /
vida jñāne, vida sattāyām, vida vicāraṇe, trayāṇām api grahaṇam /
na lābha-arthasya videḥ, akārasya vivakṣatatvāt /
sad - śuciṣat /
antarikṣasat /
upasat /
sū - aṇḍasūḥ /
śatasūḥ /
prasūḥ /
dviṣa - mitradviṭ /
pradviṭ /
druha - mitradhruk /
pradhruk /
duha - godhuk /
pradhuk /
yuja - aśvayuk /
prayuk /
vida - vedavit /
pravit /
brahmavit /
bhida - kāṣṭhabhit /
prabhit /
chida - rajjucchid /
pracchid /
ji - śatrujit /
prajit /
nī - senānīḥ /
praṇīḥ /
grāmaṇīḥ /
agraṇīḥ /
katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, nayateḥ pūrvapadāt sajñāyām agaḥ (*8,4.3) iti ṇatvam /
rāja - rāṭ /
virāṭ /
samrāṭ /
mo rāji samaḥ kvau (*8,2.35) iti matvam /
anyebhyo 'pi dr̥śyate (*3,2.178), kvip ca (*3,2.76) iti sāmānyena vakṣyati, tasya+eva ayaṃ prapañcaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL