Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
jana-sana-khana-krama-gamo vit
Previous
-
Next
Click here to show the links to concordance
jana-sana-khana-krama-gamo vi
ṭ
|| PS_3,2.67 ||
_____START JKv_3,2.67:
chandasi upasarge supi iti anuvartate /
jana janane, janī pradurbhāve, dvayor api grahaṇam /
tathā ṣaṇu dāne, vana ṣane saṃbhaktau, dvayor api grahaṇam /
janādibhyaḥ dhātubhyaḥ subanta upapade chandasi viṣaye viṭ pratyayo bhavati /
ṭakāraḥ sāmānya-grahaṇa-avighāta-arthaḥ ver apr̥ktasya (*6,1.67) iti, viṣeṣaṇa-arthaś ca viḍvanor anunāsikasyāt (*6,4.41) iti /
jana - abjāḥ gojāḥ /
sana - goṣā indo nr̥ṣā asi /
khana - bisakhāḥ /
kūpakhāḥ /
krama - dadhikrāḥ /
gama - agregā unnatr̥̄ṇām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL