Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
mantre sveta-vaha-ukthasas-purodaso nvin
Previous
-
Next
Click here to show the links to concordance
mantre śveta-vaha-ukthaśas-puro
ḍ
āśo
ṇ
vin
|| PS_3,2.71 ||
_____START JKv_3,2.71:
śvetavaha ukthaśas puroḍāś ity etebhyo ṇvin pratyayo bhavati mantre viṣaye /
dhātu-upapada-samudāyā nipātyante alākṣaṇikakārya-siddhy-artham /
pratyayas tu vidhīyata eva /
śveta-śabde kartr̥-vācini upapade vaher dhātoḥ karaṇi kārake ṇvin pratyayo bhavati /
śvetā enaṃ vahanti śvetavā indraḥ /
uktha-śabde karmaṇi karaṇe vā upapade śaṃsater dhātoḥ ṇvin pratyayo bhavati, nalopaś ca nipātyate /
ukthāni śaṃsati, ukthair vā śaṃsati, ukthaśā yajamānaḥ /
dāśr̥ dāne ity etasya puraḥpūrvasya ḍatvam, karmaṇi ca pratyayaḥ /
puro dāśanta enaṃ proḍāḥ /
śvetavahādīnāṃ ḍaspadasya+iti vaktavyam /
śvetavobhyām /
śvetavobhiḥ /
padasya iti kim ? śvetavāhau /
śvetavāhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL