Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vrate || PS_3,2.80 ||


_____START JKv_3,2.80:

vrata iti śāstrato niyama ucyate vrate gamyamāne subanta upapade dhātoḥ ṇiniḥ pratyayo bhavati /
samudāyopadhiś ca ayam /
dhatu-upapada-pratyayasaudayena vrataṃ gamyate /
sthaṇḍilaśāyī /
aśrāddhabhojī /
kāmacāraprāptau niyamaḥ /
sati śayane sthaṇḍila eva śete na anyatra /
sati bhojane 'śrāddham eva bhuṅkte na śrāddham iti /
vrate iti kim ? sthāṇḍile śete devadattaḥ /
atacchīlya-artha ārambhaḥ, jāty-artho vā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#230]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL