Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
vrate
Previous
-
Next
Click here to show the links to concordance
vrate
|| PS_3,2.80 ||
_____START JKv_3,2.80:
vrata iti śāstrato niyama ucyate vrate gamyamāne subanta upapade dhātoḥ ṇiniḥ pratyayo bhavati /
samudāyopadhiś ca ayam /
dhatu-upapada-pratyayasaudayena vrataṃ gamyate /
sthaṇḍilaśāyī /
aśrāddhabhojī /
kāmacāraprāptau niyamaḥ /
sati śayane sthaṇḍila eva śete na anyatra /
sati bhojane 'śrāddham eva bhuṅkte na śrāddham iti /
vrate iti kim ? sthāṇḍile śete devadattaḥ /
atacchīlya-artha ārambhaḥ, jāty-artho vā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#230]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL