Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
brahma-bhruna-vrrtresu kvip
Previous
-
Next
Click here to show the links to concordance
brahma-bhrū
ṇ
a-vr
̥
tre
ṣ
u kvip
|| PS_3,2.87 ||
_____START JKv_3,2.87:
karmaṇi iti vartate /
brahmādiṣu karmasu upapadeṣu hanter dhātoḥ kvip pratyayo bhavati bhūte /
brahmahā /
brūṇahā /
vr̥trahā /
kimartham idam ucyate yāvatā sarvadhātubhyaḥ kvip vihita eva ? brahmādiṣu hanteḥ kvib-vacanaṃ niyama-artham /
caturvidhaś ca atra niyama iṣyate /
brahmādiṣv eva hanteḥ, na anyasminnaupapade, puruṣaṃ hatavān iti /
brahmādiṣu hanter eva, na anyasmāt syāt, brahma adhītavān iti /
brahmādiṣu hanter bhūtakāle kvip eva na anyaḥ pratyayaḥ, tathā bhūtakāle eva na anyasmin, brahmāṇaṃ hanti haniṣyati vā iti /
tad etad vakṣyamāṇa-bahula-grahaṇasya purastāadapakarṣaṇāl labhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL