Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

brahma-bhrūa-vr̥treu kvip || PS_3,2.87 ||


_____START JKv_3,2.87:

karmaṇi iti vartate /
brahmādiṣu karmasu upapadeṣu hanter dhātoḥ kvip pratyayo bhavati bhūte /
brahmahā /
brūṇahā /
vr̥trahā /
kimartham idam ucyate yāvatā sarvadhātubhyaḥ kvip vihita eva ? brahmādiṣu hanteḥ kvib-vacanaṃ niyama-artham /
caturvidhaś ca atra niyama iṣyate /
brahmādiṣv eva hanteḥ, na anyasminnaupapade, puruṣaṃ hatavān iti /
brahmādiṣu hanter eva, na anyasmāt syāt, brahma adhītavān iti /
brahmādiṣu hanter bhūtakāle kvip eva na anyaḥ pratyayaḥ, tathā bhūtakāle eva na anyasmin, brahmāṇaṃ hanti haniṣyati vā iti /
tad etad vakṣyamāṇa-bahula-grahaṇasya purastāadapakarṣaṇāl labhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL