Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
anyesv api drrsyate
Previous
-
Next
Click here to show the links to concordance
anye
ṣ
v api dr
̥
śyate
|| PS_3,2.101 ||
_____START JKv_3,2.101:
anyeṣv api upapadeṣu kārakeṣu janeḥ ḍaḥ pratyayo dr̥śyate /
saptamyām ity ukatama saptamyām api dr̥śyate /
na jāyate iti ajaḥ /
dvirjātāḥ dvijāḥ /
pañcamyām ajātau (*3,2.98) ity uktaṃ, jātav api dr̥śyate /
brāhmaṇajo dharmaḥ /
kṣatriyajaṃ yuddham /
upasarge ca sañjñāyām (*3,2.99) ity uktam, asañjñāyām api dr̥śyate /
abhijāḥ, parijāḥ keśāḥ /
anu karmaṇi (*3,2.100) ity uktam, akarmaṇy api dr̥śyate /
anujātaḥ anujaḥ /
api-śabdaḥ sarvopādhivyabhicāra-arthaḥ /
tena dhātvantarād api bhavati, kārakantare 'pi /
paritaḥ khātā parikhā /
ākhā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL