Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
nistha
Previous
-
Next
Click here to show the links to concordance
ni
ṣṭ
hā
|| PS_3,2.102 ||
_____START JKv_3,2.102:
ktaktavatū niṣṭhā (*1,1.26) ity uktaṃ, sa niṣṭha-sañjñakaḥ pratyayo bhūte bhavati /
kr̥tam /
kr̥tavān /
bhuktam /
bhuktavān /
niṣṭhāyām itaretarāśrayatvād aprasiddhiḥ /
sañjñāyāṃ ktaktavatū bhāvyete, satoścānayoḥ sañjñāyā bhāvyam /
na+eṣa doṣaḥ /
bhāvinī sañjñā vijñāyate /
sa bhūte bhavati, yasyotpannasya niṣṭhā ity eṣā sañjñā bhavati /
samarthyāt ktaktavatvor vidhānam etat /
ādikarmaṇi niṣṭha vaktavyā /
prakr̥taḥ kaṭaṃ devadattaḥ /
prakr̥tavān kaṭaṃ devadattaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#234]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL