Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
upeyivan anasvan anucanas ca
Previous
-
Next
Click here to show the links to concordance
upeyivān anāśvān anūcānaś ca
|| PS_3,2.109 ||
_____START JKv_3,2.109:
upeyivān anāśvān anūcāna ity ete śabdā nipātyante /
upapūrvād iṇaḥ kvasuḥ, dvirvacanam abhyāsa-dīrghatvaṃ tatsāmarthyād ekādeśa-pratibandhaḥ, tatra vasv eka-aj-ād-dhasām (*7,2.67) ity anekāctvādiṇ na prāpnoti, sa nipātyate, abhyāsasya śravaṇaṃ dhāturūpasya yaṇādeśaḥ /
upeyivān /
krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (*7,2.67) iti pratiṣiddhaḥ, sa punar iṭ pratiprasūyate, tena ajādau na bhavati /
upeyuṣaḥ /
upeyuṣā /
na ca atra+upasargās tantram, anyopasarga-pūrvān nirupasargāc ca bhavaty eva /
samīyivān /
īyivān /
vāvacana-anuvr̥tteś ca pūrvaval luḍ-ādayo 'pi bhavanti /
upāgāt /
upait /
upepāya /
aśnāter nañpūrvāt kvasur nipatyate, iḍabhāvaś ca /
anāśvān /
nāśīt /
naśnāt /
nāśa /
vacer anupūrvāt kartari kānaj nipātyate /
anūcānaḥ /
anvavocat /
anvabravīt /
anūvāca //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL