Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
vibhasa sakankse
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā sākā
ṅ
k
ṣ
e
|| PS_3,2.114 ||
_____START JKv_3,2.114:
yadi iti na anuvartate /
ubhayatra vibhāśeyam /
abhijñā-vacane upapade yac-chabda-sahite kevale ca vibhāṣā lr̥ṭ pratyayo bhavati, sākāṅkṣaś cet prayoktā /
lakṣya-lakṣaṇayoḥ sambandhe prayoktur ākāṅkṣā bhavati /
abhijānasi devadatta kaśmīreṣu vatsyāmas tatra udanaṃ bhokṣyāmahe /
abhijānāsi devadatta magadheṣu vatsyāmaḥ, tatra udanaṃ bhokṣyāmahe /
yadi khalv api - abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ, yat tatra udanaṃ bhokṣyāmahe /
abhijānasi devadatta yat kaśmīreṣv avasāma, yat tatra udanam abhuñjmahi /
vāso lakṣaṇaṃ, bhojanaṃ lakṣyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL