Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
parokse lit
Previous
-
Next
Click here to show the links to concordance
parok
ṣ
e li
ṭ
|| PS_3,2.115 ||
_____START JKv_3,2.115:
bhūtānadyatane iti vartate /
tasya viśeṣaṇaṃ parokṣa-grahaṇam /
ghūtānadyatana-parokṣe 'rthe vartamanād dhātḥ liṭ pratyayo bhavati /
nanu dhātv-arthaḥ sarvaḥ parokṣa eva ? satyam etat /
asti tu loke dhātv-arthena api kārakeṣu pratyakṣābhimanaḥ /
sa yatra na asti tat parokṣam ity ucyate /
cakāra /
jahāra /
uttama-viṣaye 'pi cittavyākṣepāt parokṣatā sambhavaty eva /
tad yathā - supto 'haṃ kila vilalāpa /
atyantāpahnave ca liḍ vaktavyaḥ /
kaliṅgeṣu sthito 'si ? hānaṃ kaliṅgañ jagāma /
dakṣiṇāpathaṃ praviṣṭo 'si ? nāhaṃ dakṣiṇāpathaṃ praviveśa //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL