Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

paroke li || PS_3,2.115 ||


_____START JKv_3,2.115:

bhūtānadyatane iti vartate /
tasya viśeṣaṇaṃ parokṣa-grahaṇam /
ghūtānadyatana-parokṣe 'rthe vartamanād dhātḥ liṭ pratyayo bhavati /
nanu dhātv-arthaḥ sarvaḥ parokṣa eva ? satyam etat /
asti tu loke dhātv-arthena api kārakeṣu pratyakṣābhimanaḥ /
sa yatra na asti tat parokṣam ity ucyate /
cakāra /
jahāra /
uttama-viṣaye 'pi cittavyākṣepāt parokṣatā sambhavaty eva /
tad yathā - supto 'haṃ kila vilalāpa /
atyantāpahnave ca liḍ vaktavyaḥ /
kaliṅgeṣu sthito 'si ? hānaṃ kaliṅgañ jagāma /
dakṣiṇāpathaṃ praviṣṭo 'si ? nāhaṃ dakṣiṇāpathaṃ praviveśa //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL