Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
prasne ca asanna-kale
Previous
-
Next
Click here to show the links to concordance
praśne ca āsanna-kale
|| PS_3,2.117 ||
_____START JKv_3,2.117:
bhutānadyatana-parokṣe iti vartate /
tasya viśeṣaṇam etat /
praṣṭavyaḥ praśnaḥ /
āsanakāle pr̥cchyamane bhūtānadyatana-parokṣe 'rthe vartamānād dhātoḥ laṅ-liṭau pratyayau bhavataḥ /
kaścit kañcat pr̥cchati /
agacchad devadattaḥ ? jagāma devadattaḥ ? ayajad devadattaḥ ? iyāja devadattaḥ ? praśne iti kim ? jagāma devadattaḥ /
āsanakāle iti kim ? bhavantaṃ pr̥cchāmi, jaghāna kaṃsaṃ kila vāsudevaḥ ? //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL