Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
latah satrr-sanacav aprathama-samanadhikarane
Previous
-
Next
Click here to show the links to concordance
la
ṭ
a
ḥ
śatr
̥
-śānacāv aprathamā-samānādhikara
ṇ
e
|| PS_3,2.124 ||
_____START JKv_3,2.124:
laṭaḥ śatr̥śānacau ity etāv ādeśau bhavataḥ, aprathamāntena cet tasya sāmānādhikaraṇyaṃ bhavati /
pacantaṃ devadattaṃ paśya /
pacamānaṃ devadattaṃ paśya /
pacatā kr̥tam /
pacamanena kr̥tam /
aprathamā-samānādhikaraṇe iti kim ? devadattaḥ pacati /
laṭ iti vartamane punar laṅ-grahaṇam adhikavidhāna-artham /
kvacit prathamā-samānādhikaraṇe 'pi bhavati /
san brāhmaṇaḥ /
asti brāhmaṇaḥ /
vidyamānaḥ brāhmaṇaḥ /
vidyate brāhmaṇaḥ /
juhvat /
juhoti /
adhīyānaḥ /
adhīte //
māṅyākrośe /
mā pacan /
mā pacamānaḥ /
kecid vibhāṣā-grahaṇam anuvartayanti na-nvor vibhāṣā (*3,2.121) iti /
sā ca vyavasthitā /
tatra yathā-darśanaṃ prayogā netavyāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL