Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
laksana-hetvoh kriyayah
Previous
-
Next
Click here to show the links to concordance
lak
ṣ
a
ṇ
a-hetvo
ḥ
kriyāyā
ḥ
|| PS_3,2.126 ||
_____START JKv_3,2.126:
lakṣyate cihnyate tal lakṣaṇam /
janako hetuḥ /
dhātv-artha-viśeṣaṇaṃ caitat /
l akṣaṇe hetau ca arthe vartamanāda dhātoḥ parasya laṭaḥ śatr̥śānacau ādeśau bhavataḥ, tau cel lakṣaṇa-hetū kriyā-viṣayau bhavataḥ /
lakṣaṇe - śayānā bhuñjate yavanāḥ /
tiṣṭhanto 'nuśāsati gaṇakāḥ /
hetau - arjayan vasati /
adhīyāno vasati /
laṣaṇahetvoḥ iti kim ? pacati, paṭhati /
kriyāyāḥ iti kim ? dravya-guṇayor mā bhūt /
yaḥ kampate so 'śvatthaḥ /
yad utplavate tal laghu /
yan niṣīdati tad guru /
lakṣaṇa-hetvoḥ iti nirdeśaḥ pūrva-nipāta-vyabhicāra-liṅgam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#239]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL