Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
a kveh tacchila-taddharma-tatsadhukarisu
Previous
-
Next
Click here to show the links to concordance
ā kve
ḥ
tacchīla-taddharma-
tatsādhukāri
ṣ
u
|| PS_3,2.134 ||
_____START JKv_3,2.134:
bhrāja-bhāsa-dhurvi-dyuta-ūrji-pr̥̄-ju-grāvastuvaḥ kvip (*3,2.177) iti kvipaṃ vakṣyati /
ā etasmāt kvip saṃ-śabdād yānita ūrdhvam-anukramiṣyāmas tacchīlādiṣu kartr̥ṣu te veditavyāḥ /
abhividhau ca ayam āṅ /
tena kvipo 'py ayam artha-nirdeśaḥ /
taditi dhātv-arthaḥ śīlādi viśeṣaṇatvena nirdiśyate /
tacchīlo yaḥ svabhāvataḥ phala-nirapekṣas tatra pravartate /
taddharmā tadācāraḥ, yaḥ svadharme mamāyamiti pravartate vināpi śīlena /
tatsādhukarī yo dhātv-arthaṃ sādhu karoti /
uttaratraiva+udāhariṣyāmaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL