Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tr̥n || PS_3,2.135 ||


_____START JKv_3,2.135:

sarvadhātubhyaḥ tr̥n-pratyayo bhavati tacchīlādiṣu kartr̥ṣu /
nakāraḥ svara-arthaḥ /
tacchīle tāvat - kartā kaṭān /
vaditā janāpavādān /
taddharmaṇi - muṇḍayitāraḥ śrāviṣṭhāyanāḥ bhavanti vadhūmūḍhām /
annamapahartāraḥ āhvarakāḥ bhavanti śrāddhe siddhe /
unnetāraḥ taulvalāyanāḥ bhavanti putre jāte /
tatsādhukāriṇi - kartākaṭam /
gantā kheṭam /
tr̥nvidhāv r̥tvikṣu ca anupasargasya /
hotā /
potā /
anupasargasya iti kim ? udgātā /
pratihartā /
tr̥j eva bhavati /
svare viśeṣaḥ /
nayateḥ ṣuk ca /
neṣṭā /

[#241]

tviṣer devatāyām akāraś ca+upadhāyā aniṭtvaṃ ca /
tvaṣṭā /
kṣadeś ca niyukte /
kṣattā /
kvacid adhikr̥ta ucyate /
chandasi tr̥c ca /
kṣatr̥bhyaḥ saṅgrahītr̥bhyaḥ /
svare viśeṣaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


ala-kr̥ñ-nirākr̥ñ-prajana-utpaca-utpata-unmada-rucy-apatrapa-vr̥tu-vr̥dhu-saha-cara iṣṇuc


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL