Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
trrn
Previous
-
Next
Click here to show the links to concordance
tr
̥
n
|| PS_3,2.135 ||
_____START JKv_3,2.135:
sarvadhātubhyaḥ tr̥n-pratyayo bhavati tacchīlādiṣu kartr̥ṣu /
nakāraḥ svara-arthaḥ /
tacchīle tāvat - kartā kaṭān /
vaditā janāpavādān /
taddharmaṇi - muṇḍayitāraḥ śrāviṣṭhāyanāḥ bhavanti vadhūmūḍhām /
annamapahartāraḥ āhvarakāḥ bhavanti śrāddhe siddhe /
unnetāraḥ taulvalāyanāḥ bhavanti putre jāte /
tatsādhukāriṇi - kartākaṭam /
gantā kheṭam /
tr̥nvidhāv r̥tvikṣu ca anupasargasya /
hotā /
potā /
anupasargasya iti kim ? udgātā /
pratihartā /
tr̥j eva bhavati /
svare viśeṣaḥ /
nayateḥ ṣuk ca /
neṣṭā /
[#241]
tviṣer devatāyām akāraś ca+upadhāyā aniṭtvaṃ ca /
tvaṣṭā /
kṣadeś ca niyukte /
kṣattā /
kvacid adhikr̥ta ucyate /
chandasi tr̥c ca /
kṣatr̥bhyaḥ saṅgrahītr̥bhyaḥ /
svare viśeṣaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
ala
ṅ
-kr
̥
ñ-nirākr
̥
ñ-prajana-utpaca-utpata-unm
ada-rucy-apatrapa-vr
̥
tu-vr
̥
dhu-saha-cara i
ṣṇ
uc
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL