Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
gla-ji-sthas ca ksnuh
Previous
-
Next
Click here to show the links to concordance
glā-ji-sthaś ca k
ṣ
nu
ḥ
|| PS_3,2.139 ||
_____START JKv_3,2.139:
chandasi iti nivr̥ttam /
glā ji sthā ity etebhyo dhātubhyaḥ, cakārāt bhuvaś ca tacchīlādiṣu kṣnuḥ pratyayo bhavati /
glāsnuḥ /
jiṣṇuḥ /
sthāsnuḥ /
bhūṣṇuḥ /
giccāyaṃ pratyayo na kit /
tena sthaḥ īkāro na bhavati /
kṅiti ca (*1,1.5) ity atra gakāro 'pi cartvabhūto nirdiśyate, tena guṇo na bhavati /
śryukaḥ kiti (*7,2.11) ity atra api gakaro nirdiśyate, tena bhuva iḍ na bhavati /
[#242]
kṣtorgittvān na stha īkāraḥ kaṅitorītvaśāsanāt /
guṇābhāvastriṣu smāryaḥ śryuko 'niṭtvaṃ gakoritoḥ //
daṃśeśchandasy upasaṅkhyānam /
daṃkṣṇavaḥ paśavaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL