Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
sam-ity astabhyo ghinun
Previous
-
Next
Click here to show the links to concordance
śam-ity a
ṣṭ
ābhyo ghinu
ṇ
|| PS_3,2.141 ||
_____START JKv_3,2.141:
iti śabdaḥ ādy-arthaḥ /
śamādibhyo dhātubhyo 'ṣṭābhyaḥ tacchīlādiṣu kartr̥ṣu ghinuṇ pratyayo bhavati /
śama upaśame ity ataḥ prabhr̥ti madī harṣe ity evam antaḥ śamādir divādyantargaṇaḥ /
ghakāra uttaratra kutva-arthaḥ /
ukāra uccāraṇa-arthaḥ /
ṇakāro vr̥ddhy-arthaḥ /
śamī /
tamī /
damī /
śramī /
bhramī /
klamī /
pramādī /
unmādī /
aṣṭābhyaḥ iti kim ? asitā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
sa
ṃ
pr
̥
ca-anurudha-ā
ṅ
yama-ā
ṅ
yasa-parisr
̥
-sa
ṃ
sr
̥
ja-paridevi-sa
ṃ
jvara-parik
ṣ
ipa-parira
ṭ
a-parivada-paridaha-parimuha-du
ṣ
a-dvi
ṣ
a-druha-duha-yuja-ākrī
ḍ
a-vivica-tyaja-raja-bhaja-aticara-
apacara-āmu
ṣ
a-abhyāhanaś
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL