Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
ninda-himsa-klisa-khada-vinasa-pariksipa-parirata-parivadi-vyabhasa-asuyo vuñ
Previous
-
Next
Click here to show the links to concordance
ninda-hi
ṃ
sa-kliśa-khāda-vināśa-parik
ṣ
ipa-parira
ṭ
a-parivādi-vyābhā
ṣ
a-asūyo vuñ
|| PS_3,2.146 ||
_____START JKv_3,2.146:
ninda-ādibhyo dhātubhyaḥ tacchīlādiṣu kartr̥ṣu vuñ pratayo bhavati /
pañcamy-arthe prathamā /
kliśa upatāpe, kliśū vibādhane /
dvayor api grahaṇam /
nindakaḥ /
hiṃsakaḥ /
kleśakaḥ /
khādakaḥ /
vināśakaḥ /
parikṣepakaḥ /
parirāṭakaḥ /
parivādakaḥ /
vyābhāṣakaḥ /
asūyakaḥ /
ṇvulaiva siddha vuñ-vidhānaṃ jñāpana-arthaṃ, tācchīlikeṣu vā 'sarūpanyāyena tr̥jādayo na bhavanti iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL