Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
ju-cankramya-dandramya-srr-grrdhi-jvala-suca-lasa-pata-padah
Previous
-
Next
Click here to show the links to concordance
ju-ca
ṅ
kramya-dandramya-sr
̥
-gr
̥
dhi-jvala-śuca-la
ṣ
a-
pata-pada
ḥ
|| PS_3,2.150 ||
_____START JKv_3,2.150:
ju-praghr̥tibhyo dhatubhyo yuc pratyayo bhavati tacchīlādiṣu kartr̥ṣu /
ju iti sautro dhatuḥ /
javanaḥ /
caṅkramaṇaḥ /
dandramaṇaḥ /
saraṇaḥ /
gardhanaḥ /
jvalanaḥ /
śocanaḥ /
laṣaṇaḥ /
patanaḥ /
padanaḥ /
calanārthānāṃ padeś ca grahaṇaṃ sakarmaka-artham iha /
jñāpana-arthaṃ ca padi-grahaṇam anye varṇayanti, tācchīlikeṣu mitho vā+asarūpa-vidhir na asti iti /
tena alaṅkr̥ñaḥ tr̥n na bhavati alaṅkartā iti /
tathā hi paderukañā viśeṣa-vihitena sāmānya-vihitasya yuco 'sarūpatvāt samāveśo bhavedeva, kim anena vidhānena ? jñāpana-arthaṃ punar vidhīyate /
prāyikaṃ ca+etad jñāpakam /
kvacit samāveśa iṣyata eva, gantā kheṭaṃ vikatthanaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL