Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ju-cakramya-dandramya-sr̥-gr̥dhi-jvala-śuca-laa-pata-pada || PS_3,2.150 ||


_____START JKv_3,2.150:

ju-praghr̥tibhyo dhatubhyo yuc pratyayo bhavati tacchīlādiṣu kartr̥ṣu /
ju iti sautro dhatuḥ /
javanaḥ /
caṅkramaṇaḥ /
dandramaṇaḥ /
saraṇaḥ /
gardhanaḥ /
jvalanaḥ /
śocanaḥ /
laṣaṇaḥ /
patanaḥ /
padanaḥ /
calanārthānāṃ padeś ca grahaṇaṃ sakarmaka-artham iha /
jñāpana-arthaṃ ca padi-grahaṇam anye varṇayanti, tācchīlikeṣu mitho vā+asarūpa-vidhir na asti iti /
tena alaṅkr̥ñaḥ tr̥n na bhavati alaṅkartā iti /
tathā hi paderukañā viśeṣa-vihitena sāmānya-vihitasya yuco 'sarūpatvāt samāveśo bhavedeva, kim anena vidhānena ? jñāpana-arthaṃ punar vidhīyate /
prāyikaṃ ca+etad jñāpakam /
kvacit samāveśa iṣyata eva, gantā kheṭaṃ vikatthanaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL