Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
suda-dipa-diksas ca
Previous
-
Next
Click here to show the links to concordance
sūda-dīpa-dīk
ṣ
aś ca
|| PS_3,2.153 ||
_____START JKv_3,2.153:
sūda dīpa dīkṣa ity etebhyaś ca yuc pratyayo na bhavati /
anudāttettvāt prāptaḥ pratiṣidhyate /
sūditā /
dīpitā /
dīkṣitā /
nanu ca dīper viśeṣa-vihito ra-pratyayaḥ dr̥śyate, nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ (*3,2.167) iti, sa eva vādhako bhaviṣyati, kiṃ pratiṣedhena ? vā 'sarūpeṇa yuj api prāpnoti /
tācchīlikeṣu ca vā+asarūpa-vidhir na asti iti prāyikam etad ity uktam /
tathā ca samāveśo dr̥śyate, kamrā yuvatiḥ, kamanā yuvatiḥ, iti yoga-vibhāgād vijñāyate /
athavā madhusūdanādayo nandyādiṣu drakṣyante /
kr̥tya-lyuṅo bahulam (*3,3.113) iti lyuḍantā vā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#245]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL