Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sūda-dīpa-dīkaś ca || PS_3,2.153 ||


_____START JKv_3,2.153:

sūda dīpa dīkṣa ity etebhyaś ca yuc pratyayo na bhavati /
anudāttettvāt prāptaḥ pratiṣidhyate /
sūditā /
dīpitā /
dīkṣitā /
nanu ca dīper viśeṣa-vihito ra-pratyayaḥ dr̥śyate, nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ (*3,2.167) iti, sa eva vādhako bhaviṣyati, kiṃ pratiṣedhena ? vā 'sarūpeṇa yuj api prāpnoti /
tācchīlikeṣu ca vā+asarūpa-vidhir na asti iti prāyikam etad ity uktam /
tathā ca samāveśo dr̥śyate, kamrā yuvatiḥ, kamanā yuvatiḥ, iti yoga-vibhāgād vijñāyate /
athavā madhusūdanādayo nandyādiṣu drakṣyante /
kr̥tya-lyuṅo bahulam (*3,3.113) iti lyuḍantā vā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#245]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL