Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
bahu-gana-vatu-dati sankhya
Previous
-
Next
Click here to show the links to concordance
bahu-ga
ṇ
a-vatu-
ḍ
ati sa
ṅ
khyā
|| PS_1,1.23 ||
_____START JKv_1,1.23:
bahu gaṇa vatu ity eta saṅkhyā-sañjñā bhavanti /
bahukr̥tvaḥ /
bahudhā /
bahukaḥ /
bahuśaḥ /
gaṇakr̥tvaḥ /
gaṇadhā /
gaṇakaḥ /
gaṇaśaḥ /
tāvatkr̥tvaḥ /
tāvaddhā /
tāvatkaḥ /
tāvacchaḥ /
katikr̥tvaḥ /
katidhā /
katikaḥ /
katiśaḥ /
bahu-gaṇa-śabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti, saṅkhyā-vācinor eva /
bhūryādīnāṃ nivr̥tty-arthaṃ saṅkhyā-sañjñā vidhīyate /
[#13]
ardha-pūrva-padaśca pūraṇa-pratyayāntaḥ saṅkhyā-sañjño bhavati iti vaktavyaṃ samāsakan vidhy-artham /
ardha-pañcama-śūrpaḥ /
ardhaṃ pañcamaṃ yeśām iti bahuvrīhau kr̥te ardha-pañcamaiḥ śūrpaiḥ krītaḥ /
taddhita-artha-iti samāsaḥ /
tatra dik-saṅkhye sañjñāyām (*2,1.50) ity anuvr̥ttes tataḥ saṅkhyā-pūrvasya dvigu-sañjñāyāṃ śūrpād añ anyatarasyām (*5,1.26) iti añ ṭhañ ca /
adhyardha-pūrva-dvigor lug-asañjñāyām (*5,1.28) iti luk /
ardha-pañcamakaḥ /
saṅkhyā-pradeśāḥ-saṅkhyā vaṃśyena (*2,1.19) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#12]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL