Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bahu-gaa-vatu-ati sakhyā || PS_1,1.23 ||


_____START JKv_1,1.23:

bahu gaṇa vatu ity eta saṅkhyā-sañjñā bhavanti /
bahukr̥tvaḥ /
bahudhā /
bahukaḥ /
bahuśaḥ /
gaṇakr̥tvaḥ /
gaṇadhā /
gaṇakaḥ /
gaṇaśaḥ /
tāvatkr̥tvaḥ /
tāvaddhā /
tāvatkaḥ /
tāvacchaḥ /
katikr̥tvaḥ /
katidhā /
katikaḥ /
katiśaḥ /
bahu-gaṇa-śabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti, saṅkhyā-vācinor eva /
bhūryādīnāṃ nivr̥tty-arthaṃ saṅkhyā-sañjñā vidhīyate /

[#13]

ardha-pūrva-padaśca pūraṇa-pratyayāntaḥ saṅkhyā-sañjño bhavati iti vaktavyaṃ samāsakan vidhy-artham /
ardha-pañcama-śūrpaḥ /
ardhaṃ pañcamaṃ yeśām iti bahuvrīhau kr̥te ardha-pañcamaiḥ śūrpaiḥ krītaḥ /
taddhita-artha-iti samāsaḥ /
tatra dik-saṅkhye sañjñāyām (*2,1.50) ity anuvr̥ttes tataḥ saṅkhyā-pūrvasya dvigu-sañjñāyāṃ śūrpād añ anyatarasyām (*5,1.26) iti añ ṭhañ ca /
adhyardha-pūrva-dvigor lug-asañjñāyām (*5,1.28) iti luk /
ardha-pañcamakaḥ /
saṅkhyā-pradeśāḥ-saṅkhyā vaṃśyena (*2,1.19) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#12]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL