Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
san-asamsa-bhiksa uh
Previous
-
Next
Click here to show the links to concordance
san-āśa
ṃ
sa-bhik
ṣ
a u
ḥ
|| PS_3,2.168 ||
_____START JKv_3,2.168:
san iti sanpratyayānto gr̥hyate na sanirdhātuḥ, anabhidhānāt vyāptinyāyād vā /
sannantebhyo dhātubhyaḥ āśaṃser bhikṣeś ca tacchīlādiṣu kartr̥ṣu uḥ pratyayo bhavati /
cikīrṣuḥ /
jihīrṣuḥ /
āśaṃsuḥ /
bhikṣuḥ /
āṅaḥ śasi icchāyām ity asya grahaṇaṃ, na śaṃṣeḥ stuty-arthasya //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL