Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
ad-rr-gama-hana-janah ki-kinau lit ca
Previous
-
Next
Click here to show the links to concordance
ād-r
̥
-gama-hana-jana
ḥ
ki-kinau li
ṭ
ca
|| PS_3,2.171 ||
_____START JKv_3,2.171:
ā-kārāntebhyaḥ r̥-varṇāntebhyaḥ gama hana jana ity etebhyaś ca chandasi viṣaye tacchīlādiṣu ki-kinau pratayau bhavataḥ /
liṅvac ca tau bhavataḥ /
āt iti takāro mukha-sukha-arthaḥ, na tvayaṃ aparaḥ, mā bhūttād api paraḥ taparaḥ iti r̥kāre tatkāla-grahaṇam /
papiḥ somaṃ dadirgāḥ /
dadathuḥ mitrāvaruṇā taturim mitrāvaruṇau taturiḥ /
dūre hy adhvā jaguriḥ /
jagmiryuvā /
jaghnirvr̥tra /
jajñi bijam /
atha kimarthaṃ kittvam, yāvatā asaṃyogāl liṭ kit (*1,2.5) iti kittvaṃ siddham eva ? r̥cchaty-r̥-r̥tām (*7,4.11) iti liṭi guṇaḥ pratiṣedha-viṣaya ārabhyate, tasya api bādhana-arthaṃ kittvam /
ki-kināv utsargaś chandasi sadādibhyo darśanāt /
sediḥ /
nemiḥ /
bhāṣāyāṃ dhañkr̥ñsr̥janigaminamibhyaḥ ki-kinau vaktavyau /
didhiḥ /
cakriḥ /
sastriḥ /
jajñiḥ /
jagmiḥ /
nemiḥ /
sahivahicalipatibhyo yaṅ-antebhyaḥ ki-kinau vaktavyau /
dīrgho 'kitaḥ (*7,4.83) sāsahiḥ /
vāvahiḥ /
cācaliḥ /
pāpatiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL