Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
bhraja-bhasa-dhurvi-dyuta-urji-prr--jugravastuvah kvip
Previous
-
Next
Click here to show the links to concordance
bhrāja-bhāsa-dhurvi-dyuta-urji-pr
̥̄
-jugrāvastuva
ḥ
kvip
|| PS_3,2.177 ||
_____START JKv_3,2.177:
bhrājādibhyaḥ dhātubhyas tacchīlādiṣu kartr̥ṣu kvip pratyayo bhavati /
vibhrāṭ, vibhrājau, vibhrājaḥ /
bhāḥ, bhāsau, bhasaḥ /
dhūḥ, dhurau, dhuraḥ /
vidyut, vidyutau, vidyutaḥ /
ūrk, ūrjau, ūrjaḥ /
pūḥ, purau, puraḥ /
javater dīrghaś ca nipātyate /
jūḥ juvau, juvaḥ /
grāvastut, grāvastutau, grāvastutaḥ /
kimartham idam ucyate, yāvatā anyebhyo 'pi dr̥śyante (*3,2.75), kvip ca (*3,2.76) iti kvip siddha eva ? tācchīlikair bādhyate /
vā 'sarūpavidhir na asti ity uktam /
atha tu prāyikam etat /
tatas tasya+eva ayaṃ prapñcaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL