Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
mati-buddhi-puja-arthebhyas ca
Previous
-
Next
Click here to show the links to concordance
mati-buddhi-pūjā-arthebhyaś ca
|| PS_3,2.188 ||
_____START JKv_3,2.188:
matiḥ icchā /
buddhiḥ jñānam /
pūjā sakāraḥ /
etad arthebhyaś ca dhātubhyo vartamāna-arthe kta-pratyayo bhavati /
rājñāṃ mataḥ /
rājñām iṣṭaḥ /
rājñāṃ buddhaḥ /
rājñāṃ jñātaḥ /
rājñāṃ pūjitaḥ /
rājñām arcitaḥ /
anukta-samuccaya-arthaś cakāraḥ /
śīlito rakṣitaḥ kṣānta ākruṣṭo juṣṭa ity api /
ruṣṭaś ca ruṣitaścobhāvabhivyāhr̥ta ity api //1//
hr̥ṣṭatuṣṭau tathā kāntas tathobhau saṃyatodyatau /
kaṣṭaṃ bhaviṣyati ity āhur amr̥taḥ pūrvavat samr̥taḥ //2//
kaṣṭaḥ iti bhaviṣyati kāle /
amr̥taḥ iti pūrvavat /
vartamāne ity arthaḥ /
tathā suptaḥ, śayitaḥ, āśitaḥ, liptaḥ, tr̥ptaḥ ity evam ādayo 'pi vartamāne dr̥aṣṭavyāḥ //
itiśrījayādityaviracitāyāṃ kāśikāyāṃ vr̥ttau tr̥tīyādhyāyasya dvitīyaḥ pādaḥ //
______________________________________________________
tr̥tīyādhyāyasya tr̥tīyaḥ padaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#253]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL