Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

mati-buddhi-pūjā-arthebhyaś ca || PS_3,2.188 ||


_____START JKv_3,2.188:

matiḥ icchā /
buddhiḥ jñānam /
pūjā sakāraḥ /
etad arthebhyaś ca dhātubhyo vartamāna-arthe kta-pratyayo bhavati /
rājñāṃ mataḥ /
rājñām iṣṭaḥ /
rājñāṃ buddhaḥ /
rājñāṃ jñātaḥ /
rājñāṃ pūjitaḥ /
rājñām arcitaḥ /
anukta-samuccaya-arthaś cakāraḥ /
śīlito rakṣitaḥ kṣānta ākruṣṭo juṣṭa ity api /
ruṣṭaś ca ruṣitaścobhāvabhivyāhr̥ta ity api //1//

hr̥ṣṭatuṣṭau tathā kāntas tathobhau saṃyatodyatau /
kaṣṭaṃ bhaviṣyati ity āhur amr̥taḥ pūrvavat samr̥taḥ //2//

kaṣṭaḥ iti bhaviṣyati kāle /
amr̥taḥ iti pūrvavat /
vartamāne ity arthaḥ /
tathā suptaḥ, śayitaḥ, āśitaḥ, liptaḥ, tr̥ptaḥ ity evam ādayo 'pi vartamāne dr̥aṣṭavyāḥ //
itiśrījayādityaviracitāyāṃ kāśikāyāṃ vr̥ttau tr̥tīyādhyāyasya dvitīyaḥ pādaḥ //


______________________________________________________

tr̥tīyādhyāyasya tr̥tīyaḥ padaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#253]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL