Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
unadayo bahulam
Previous
-
Next
Click here to show the links to concordance
u
ṇ
ādayo bahulam
|| PS_3,3.1 ||
_____START JKv_3,3.1:
vartamāna ity eva, sañjñāyām iti ca /
uṇādayaḥ pratyayāḥ vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ bhavanti /
yato vihitās tato 'nyatra api bhavanti /
kecid avihitā eva prayogata unnīyante /
kr̥vāpājimisvadisādhyaśūbhya uṇ /
kāruḥ /
vāyuḥ /
pāyuḥ /
jāyuḥ /
māyuḥ /
svāduḥ /
sādhuḥ /
āśuḥ /
bāhulakaṃ prakr̥tes tanudr̥ṣṭeḥ prāya-samuccayanād api teṣām /
kāryasaśeṣavidheś ca taduktaṃ naigamarūḍhibhavaṃ hi susādhu //1//
nāma ca dhātujamāha nirukte vyākaraṇe śakaṭasya ca tokam /
yan na padārtha-viśeṣa-samutthaṃ pratyayataḥ prakr̥teś ca tad ūhyam //2//
sañjñāsu dhāturūpāṇi pratyayāś ca tataḥ pare /
kāryād vidyād anubandham etac chāstram uṇādiṣu //3//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL