Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
kimvrrtte lipsayam
Previous
-
Next
Click here to show the links to concordance
ki
ṃ
vr
̥
tte lipsāyām
|| PS_3,3.6 ||
_____START JKv_3,3.6:
vibhāṣā iti vartate /
kimo vr̥ttaṃ kiṃvr̥ttam /
vr̥tta-grahaṇena tadvibhaktyantaṃ pratīyāt /
ḍataratamau ca iti parisaṅkhyānaṃ smaryate /
kiṃvr̥tte upapade lipsāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /
lipsā labdhum icchā, prārthanābhilāṣaḥ /
kaṃ bhavanto bhojayanti, kaṃ bhavanto bhojayitāraḥ /
labdhukāmaḥ pr̥cchati kataro bhikṣāṃ dāsyati, dadāti, dātā vā /
katamo bhikṣāṃ dāsyati, dadāti, dātā vā /
lipsāyām iti kim ? kaḥ pāṭaliputraṃ gamiṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL