Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
lin ca+urdhva-mauhurtike
Previous
-
Next
Click here to show the links to concordance
li
ṅ
ca+ūrdhva-mauhūrtike
|| PS_3,3.9 ||
_____START JKv_3,3.9:
bhaviṣyati, vibhāṣā, loḍ-arthalakṣaṇe iti sarvam anuvartate /
ūrdhva-mauhūrtike bhaviṣyati kāle loḍ-arthalakṣaṇa-arthe vartamānāt dhātor vibhāṣā liṅ-pratyayo bhavati, cakārāl laṭ ca /
ūrdhvaṃ muhūrtād bhavaḥ ūrdhvamauhūrtikaḥ /
nipātanāta samāsaḥ, uttarapada-vr̥ddhiś ca /
bhavisyataś ca+etad viśeṣaṇam /
ūrdhvaṃ muhūrtāt upari muhūrtasya upādhyāyaś ced āgacchet, upādhyāyaś ced āgacchati, upādhyāyaś ced āgamiṣyati, upādhyāyaś ced āgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#255]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL