Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

li ca+ūrdhva-mauhūrtike || PS_3,3.9 ||


_____START JKv_3,3.9:

bhaviṣyati, vibhāṣā, loḍ-arthalakṣaṇe iti sarvam anuvartate /
ūrdhva-mauhūrtike bhaviṣyati kāle loḍ-arthalakṣaṇa-arthe vartamānāt dhātor vibhāṣā liṅ-pratyayo bhavati, cakārāl laṭ ca /
ūrdhvaṃ muhūrtād bhavaḥ ūrdhvamauhūrtikaḥ /
nipātanāta samāsaḥ, uttarapada-vr̥ddhiś ca /
bhavisyataś ca+etad viśeṣaṇam /
ūrdhvaṃ muhūrtāt upari muhūrtasya upādhyāyaś ced āgacchet, upādhyāyaś ced āgacchati, upādhyāyaś ced āgamiṣyati, upādhyāyaś ced āgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#255]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL