Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
tumun-nvulau kriyayam kriya-arthayam
Previous
-
Next
Click here to show the links to concordance
tumun-
ṇ
vulau kriyāyā
ṃ
kriya-arthāyām
|| PS_3,3.10 ||
_____START JKv_3,3.10:
bhaviṣyati ity eva /
kriya-arthāyāṃ kriyāyām upapade dhātor bhavisyati kale tumun-ṇvulau pratyayau bhavataḥ /
bhoktuṃ vrajati /
bhojako vrajati /
bhujikriya-arthaḥ vrajiratropapadam /
kriyāyām iti kim ? bhikṣiṣya ity asya jaṭāḥ /
kriya-arthāyām iti kim ? dhāvataste patiṣyati daṇḍaḥ /
atha kimarthaṃ ṇvul vidhīyate yāvatā ṇvul-tr̥cau (*3,1.133) iti sāmānyena vihita eva so 'sminn api viṣaye bhavisyati ? lr̥ṭā kriyārtha-upapadena bādhyeta /
vā 'sarūpa-vidhinā so 'pi bhavisyati ? evaṃ tarhi etad jñāpyate, kriyāyām upapade kriyārthāyāṃ vā 'sarūpeṇa tr̥jādayo na bhavanti iti /
tena kartā vrajati, vikṣipo vrajati ity evam ādi nivartyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL