Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
bhava-vacanas ca
Previous
-
Next
Click here to show the links to concordance
bhāva-vacanāś ca
|| PS_3,3.11 ||
_____START JKv_3,3.11:
bhaviṣyati ity eva /
bhāve (*3,3.18) iti prakr̥tya ye ghañ-ādayo vihitās te ca bhāva-vacanāḥ bhavisyati kāle kriyāyām upapade kriyārthāyāṃ bhavanti /
kimartham idaṃ yāvatā vihitā eva te ? kriyartha-upapade vihitena asmin viṣaye tumunā bādhyeran /
vā 'sarūpa-vidhiś ca atra na asti ity uktam /
atha vacana-grahaṇaṃ kimartham ? vācakā yathā syuḥ /
kathaṃ ca vācakā bhavanti ? yābhyaḥ prakr̥tibhyo yena viśeṣaṇena vihitā yadi tābhyas tathā+eva bhavanti, nāsāmañjasyena iti /
pākāya vrajati /
bhūtaye vrajati /
puṣṭaye vrajati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL