Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
anadyatane lut
Previous
-
Next
Click here to show the links to concordance
anadyatane lu
ṭ
|| PS_3,3.15 ||
_____START JKv_3,3.15:
bhaviṣyati ity eva /
bhaviṣyadanadyatane 'rthe vartamānād dhatoḥ luṭ pratyayo bhavati /
lr̥ṭo 'pavādaḥ /
śvaḥ kartā /
śvo bhoktā /
anadyatane iti bahuvrīhi-nirdeśaḥ /
tena vyāmiśre na bhavati /
adya śvo vā bhaviṣyati //
paridevane śvastanī bhaviṣyad-arthe vaktavyā /
iyaṃ nu kadā gantā, yā evaṃ pādau nidadhāti /
ayaṃ nu kadā 'dhyetā, ya evam anabhiyuktaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL