Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
akartari ca karake sañjñayam
Previous
-
Next
Click here to show the links to concordance
akartari ca kārake sañjñāyām
|| PS_3,3.19 ||
_____START JKv_3,3.19:
kartr̥-varjite kārake sañjñāyāṃ viṣaye dhātoḥ ghañ bhavati /
prāsyanti taṃ prāsaḥ /
prasīvyanti taṃ prasevaḥ /
āharanti tasmād rasam iti āhāraḥ /
madhurāhāraḥ /
takṣaśilāhāraḥ /
akartari iti kim ? miṣatyasau meṣaḥ /
sajñāyām iti kim ? kartavyaḥ kaṭaḥ /
sañjñā-vyabhicāra-arthaś cakāraḥ /
ko bhavatā dāyo dattaḥ /
ko bhavatā lābho labdhaḥ /
kāraka-grahaṇaṃ paryudāse na kartavyam /
tat kriyate prasajya-pratiṣedhe 'pi samāso 'sti iti jñāpana-artham, ād-eca upadeśe 'śiti (*6,1.45) iti /
ita uttaraṃ bhāve, akartari ca kārake iti dvayam anuvartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL