Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

parimāa-ākhyāyā sarvebhya || PS_3,3.20 ||


_____START JKv_3,3.20:

parimāṇa-ākhyāyāṃ gamyamānāyāṃ sarvebhyo dhātubhyaḥ ghañ pratyayo bhavati /
ekastaṇḍula-niścāyaḥ /
dvau śūrpaniṣpāvau /
kr̥̄ vikṣepe -- dvau kārau /
krayaḥ kārāḥ /
sarva-grahaṇam apo 'pi bādhana-artham /
purastād apavāda-nyāyena hy acam eva bādheta, na apam /
parimāṇa-ākhyāyām iti kim ? niścayaḥ /
ākhyā-grahaṇaṃ rūḍhinirāsa-artham /
tena saṅkhyā 'pi gr̥hyate, na prasthādy eva /
ghañ-anukramaṇam ajapor viṣaye, strī-pratyayās tu na bādhyante /
ekā tilocchittiḥ /
dve prasr̥tī /
dārajārau kartari ṇiluk ca /
dārayanti iti dārāḥ /
jarayanti iti jārāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL