Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
parimana-akhyayam sarvebhyah
Previous
-
Next
Click here to show the links to concordance
parimā
ṇ
a-ākhyāyā
ṃ
sarvebhya
ḥ
|| PS_3,3.20 ||
_____START JKv_3,3.20:
parimāṇa-ākhyāyāṃ gamyamānāyāṃ sarvebhyo dhātubhyaḥ ghañ pratyayo bhavati /
ekastaṇḍula-niścāyaḥ /
dvau śūrpaniṣpāvau /
kr̥̄ vikṣepe -- dvau kārau /
krayaḥ kārāḥ /
sarva-grahaṇam apo 'pi bādhana-artham /
purastād apavāda-nyāyena hy acam eva bādheta, na apam /
parimāṇa-ākhyāyām iti kim ? niścayaḥ /
ākhyā-grahaṇaṃ rūḍhinirāsa-artham /
tena saṅkhyā 'pi gr̥hyate, na prasthādy eva /
ghañ-anukramaṇam ajapor viṣaye, strī-pratyayās tu na bādhyante /
ekā tilocchittiḥ /
dve prasr̥tī /
dārajārau kartari ṇiluk ca /
dārayanti iti dārāḥ /
jarayanti iti jārāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL