Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
pari-nyor ni-nor dyuta-abhresayoh
Previous
-
Next
Click here to show the links to concordance
pari-nyor nī-
ṇ
or dyūta-a
bhre
ṣ
ayo
ḥ
|| PS_3,3.37 ||
_____START JKv_3,3.37:
pari-śabde ni-śabde ca upapade yathāsaṅkhyaṃ niyaḥ iṇaś ca dhātoḥ ghañ pratyayo bhavati /
aco 'pavādaḥ /
dyūtābhreṣayoḥ, atra api yathāsaṅkhyam eva sambandhaḥ /
dyūta-viṣayaḥ cen nayater arthaḥ, abhreṣa-viṣayaś ced iṇ-arthaḥ /
padārthānām anapacāro yathāprāpta-karaṇam abhreṣaḥ /
dyūte tāvat - pariṇāyena śārān hanti /
samantān nayanena /
abhreṣe - eṣo 'tra nyāyaḥ /
dyūta-abhreṣayoḥ iti kim ? pariṇayaḥ /
nyayaṃ gataḥ pāpaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#261]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL